B 151-7 Śāradātilaka
Manuscript culture infobox
Filmed in: B 151/7
Title: Śāradātilaka
Dimensions: 28 x 8.5 cm x 83 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/192
Remarks:
Reel No. B 151-7
Inventory No. 62262
Title Śāradātilaka
Author Lakṣmaṇācārya, also known as Lakṣmaṇadeśikendra
Subject Śaiva Tantra
Language Sanskrit
Reference BSP 4.2, p. 177
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.0 x 8.5 cm
Folios 85-2 = 83
Lines per Folio 11
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/192
Manuscript Features
Folio numbers 53 and 71 are missing in our MS.
There are two exposures of fols. 56v–57r and 72v–73r.
Excerpts
Beginning
❖ oṁ gaṇeśāya namaḥ ||
nityānandavapurnnirantaragalatpañcāśadaṇṇaiḥ kramād
vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |
śabdabrahma yad ūcire sukṛtinaś caitanyam antargataṃ
tad vo [ʼ]vyād aniśaṃ śaśāṃkasadanaṃ vācām adhīśam mahaḥ || 1 ||
antasmitollasitam indukalāvataṃsam
indīvarodarasahodaranetraśobhi |
hetus trilokavibhavasya navendumauler
antaḥpuraṃ diśatu maṅgalam ādarād vaḥ || 2 ||
saṃsārasiṃdhos taraṇaikahetūn
dadhe gurūn mūrddhni śivasvabhāvān |
rajāṃsi yeṣām padapaṃkajānāṃ
tīrthābhiṣekaśriyam āvahaṃti || 3 ||
sāraṃ vakṣyāmi tantrāṇāṃ sāradātilakaṃ śubhaṃ |
dharmmārthakāmamokṣāṇāṃ prāpteḥ prathamakāraṇaṃ || 4 ||
śabdārthasṛṣṭir munibhiś chandobhir ddaivatais saha |
vidhiś ca maṃtrayantrāṇāṃ tantre [ʼ]sminn abhidhīyate || 5 ||
nirgguṇas saguṇaś ceti śivo jñeyas sanātanaḥ |
nirgguṇaḥ prakṛter anyaḥ saguṇas sakala smṛtaḥ || 6 ||
saccidānandavibhavāt sakalāt parameśvarāt |
āsīc chaktis tato nādo nādād binduḥ samudbhavaḥ || 7 || (fol. 1v1–6)
End
tasmād [abhūd] akhiladeśikavāraṇendraḥ,
ṣaḍtarkkasāgaravihāravinodaśīla[[ḥ]] |
yasya trilokaviditaṃ vijayābhidhāna,m
ācāryapaṇḍita iti prathayanti santaḥ || 85 ||
tannandano deśikadeśiko [ʼ]bhūc
śrīkṛṣṇa ity abhyuditaprabhāvaḥ |
yatpādakāruṇyasudhābhi(ṣekāl
lakṣmīm parā)m aśnuvate kṛtārtho(!) || (86)
(ā)cāryavidyāvibhavasya tasya
jātaḥ prabhor lakṣmaṇadeśikendraḥ |
vidyāsv aśeṣāsu kalāsu sarvvā-
śv api prathāṃ yo mahatī[ṃ] prapekā(!) || 87 ||
ādāya sāram akhilaṃ nikhilāgamebhyaḥ
śrīsāradātilakanāma cakāra tantraṃ |
prājñaḥ sa eṣa paṭalair iha tattvasaṃjñaiḥ
prītipradānaviṣaye viḍuṣāṃ cirāya || 88 ||
anādyaṃtā śaṃbho(!) vapuṣi phalitārddhena vapuṣā
jagadrūpaṃ śaśvat sṛjati mahanīyām api giraṃ |
sadartho(!) śabdārthe(!)stanabharaṇa(!)tā⟨ṃ⟩ śaṃka[[ra]]badhūḥ
bhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī || 89 || (fol. 85r11–85v4)
Colophon
iti śrīśāradātilake lakṣmaṇācāryaviracite pañcaviṃśapaṭalaḥ samāptaḥ || || (fol. 85v4)
Microfilm Details
Reel No. B 151/7
Date of Filming 05-11-1971
Exposures 88
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 05-08-2008
Bibliography