B 151-7 Śāradātilaka

Template:NR

Manuscript culture infobox

Filmed in: B 151/7
Title: Śāradātilaka
Dimensions: 28 x 8.5 cm x 83 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/192
Remarks:

Reel No. B 151-7

Inventory No. 62262

Title Śāradātilaka

Author Lakṣmaṇācārya, also known as Lakṣmaṇadeśikendra

Subject Śaiva Tantra

Language Sanskrit

Reference BSP 4.2, p. 177

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 8.5 cm

Folios 85-2 = 83

Lines per Folio 11

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/192

Manuscript Features

Folio numbers 53 and 71 are missing in our MS.

There are two exposures of fols. 56v–57r and 72v–73r.

Excerpts

Beginning

❖ oṁ gaṇeśāya namaḥ ||

nityānandavapurnnirantaragalatpañcāśadaṇṇaiḥ kramād

vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |

śabdabrahma yad ūcire sukṛtinaś caitanyam antargataṃ

tad vo [ʼ]vyād aniśaṃ śaśāṃkasadanaṃ vācām adhīśam mahaḥ || 1 ||

antasmitollasitam indukalāvataṃsam

indīvarodarasahodaranetraśobhi |

hetus trilokavibhavasya navendumauler

antaḥpuraṃ diśatu maṅgalam ādarād vaḥ || 2 ||

saṃsārasiṃdhos taraṇaikahetūn

dadhe gurūn mūrddhni śivasvabhāvān |

rajāṃsi yeṣām padapaṃkajānāṃ

tīrthābhiṣekaśriyam āvahaṃti || 3 ||

sāraṃ vakṣyāmi tantrāṇāṃ sāradātilakaṃ śubhaṃ |

dharmmārthakāmamokṣāṇāṃ prāpteḥ prathamakāraṇaṃ || 4 ||

śabdārthasṛṣṭir munibhiś chandobhir ddaivatais saha |

vidhiś ca maṃtrayantrāṇāṃ tantre [ʼ]sminn abhidhīyate || 5 ||

nirgguṇas saguṇaś ceti śivo jñeyas sanātanaḥ |

nirgguṇaḥ prakṛter anyaḥ saguṇas sakala smṛtaḥ || 6 ||

saccidānandavibhavāt sakalāt parameśvarāt |

āsīc chaktis tato nādo nādād binduḥ samudbhavaḥ || 7 || (fol. 1v1–6)

End

tasmād [abhūd] akhiladeśikavāraṇendraḥ,

ṣaḍtarkkasāgaravihāravinodaśīla[[ḥ]] |

yasya trilokaviditaṃ vijayābhidhāna,m

ācāryapaṇḍita iti prathayanti santaḥ || 85 ||

tannandano deśikadeśiko [ʼ]bhūc

śrīkṛṣṇa ity abhyuditaprabhāvaḥ |

yatpādakāruṇyasudhābhi(ṣekāl

lakṣmīm parā)m aśnuvate kṛtārtho(!) || (86)

(ā)cāryavidyāvibhavasya tasya

jātaḥ prabhor lakṣmaṇadeśikendraḥ |

vidyāsv aśeṣāsu kalāsu sarvvā-

śv api prathāṃ yo mahatī[ṃ] prapekā(!) || 87 ||

ādāya sāram akhilaṃ nikhilāgamebhyaḥ

śrīsāradātilakanāma cakāra tantraṃ |

prājñaḥ sa eṣa paṭalair iha tattvasaṃjñaiḥ

prītipradānaviṣaye viḍuṣāṃ cirāya || 88 ||

anādyaṃtā śaṃbho(!) vapuṣi phalitārddhena vapuṣā

jagadrūpaṃ śaśvat sṛjati mahanīyām api giraṃ |

sadartho(!) śabdārthe(!)stanabharaṇa(!)tā⟨ṃ⟩ śaṃka[[ra]]badhūḥ

bhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī || 89 || (fol. 85r11–85v4)

Colophon

iti śrīśāradātilake lakṣmaṇācāryaviracite pañcaviṃśapaṭalaḥ samāptaḥ ||      || (fol. 85v4)

Microfilm Details

Reel No. B 151/7

Date of Filming 05-11-1971

Exposures 88

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-08-2008

Bibliography